Sa > References for ‘sarvaḿ, sarvam’

See also: sarváhammánii · sarvajana · sarvajanahitárthaḿ · sarvajanasukhárthaḿ · sarvajaniin, Sárvajaniin · sarvajanik, sárvajanik · Sarvájiive · sarvajiṋa, sarvajiṋá · sarvajiṋabiijam · sarvajiṋah · Sarvajiṋatá · sarvajiṋatvá, sarvajiṋátva · sarvajiṋatvabiijam · sarvajiṋavijam · sarvakálaḿ, sarvakálam · sarvalaktá · sarvalaya · sarvaloká · sarvalokáshrayáya · sarvalokasya · sarvalokśi · sarvamá · sarvamávrtya · sarvamayáh · sarvamevávishanti · Sarvaḿhyetad · sarvamidaḿ · sarvamotaḿ · sarvamouṋkára · sarvaḿpratiśt́hitam · Sarvaḿsahá · Sarvaḿsarvamayaḿ · sarván, sarváń · Sarvánalokániishata · Sarvánandii · sarvanásh · sarvanásha, sarvanáshá · sarváni, sarváńi, sarvani · sarvanimnamána · Sarvanimnamánavardhanaḿ · sarvanimnaprayojanaḿ · Sarvánllokaniishata

What Are the Noble Truths? (2)

[19] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 1 )

[22] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] between a scholar and a fool.”

Vrajagopála and Pariprashna (Discourse 22) (1)

[15] Iikśye shrńomi jighrámi svádayámi sprshámyaham; Iti bhásate sarvaḿ nrtyashálástha diipavat.

Vidyá Tantra and Avidyá Tantra (1)

[18] Tvameva mátá ca pitá [...] dravińaḿ tvameva Tvameva sarvaḿ mama Devadeva.

Vibration, Form and Colour (1)

[70] Bálakriidańavat sarvaḿ rúpanámádikalpanam, [...] mukto’nátra saḿshayah.

Unit Spirit and Cosmic Spirit (6)

[32] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 2 )

[42] Puruśa evedaḿ sarvaḿ yad bhútaḿ yacca [...] before you: He is Puruśa.

[43] Puruśa evedaḿ sarvam. “This Puruśa knows [...] imperfection towards perfection.

[44] He is all-knowing. Puruśa evedaḿ sarvam. This Puruśa knows everything. [...] iota of confidentiality for Him.

[45] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] used. Puruśa evedaḿ sarvaḿ yad bhútaḿ yacca bhavyam.

Unity in Diversity (1)

[12] Saeva Sarvaḿ Yadbhútaḿ Yacca [...] hanyah pantháh vimuktaye.

Triangle of Forces and the Supreme Entity (1)

[16] The Supreme Entity, the Supreme [...] – “Puruśaeva sarvam edam yadbhútam yadbhavyam.” [...] been stated regarding the present.

Treading the Broad Path of Spirituality (1)

[1] It is said, “Sarvaḿ vastu bhayánvitam bhuvi [...] associated with fear in some way.

The Universal Expression of Parama Puruśa (1)

[27] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 14 )

The True Nature of Bhakti (1)

[16] Viśńuparisthitah [...] Kathaḿ hasasi re Viśńu sarvaḿ Viśńumayaḿ jagat.

The Thousand-Headed Puruśa (1)

[8] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 1 )

The Supreme Aesthetic Science and the Cult of Devotion (2)

[11] Na vá Are Puttrasya kámáya [...] Are Sarvasya kámáya sarvaḿ priyaḿ Bhavati Átmanastu kámáya sarvaḿ priyaḿ Bhavti.

The Significance of the Word “Bhagaván” (2)

[9] Na vá are patyuh kámáya [...] are sarvasya kámáya sarvaḿ priyaḿ bhavati; Átmanastu kámáya sarvaḿ priyaḿ bhavati.

The Secret of Dharma Lies Hidden in the Mind (1)

[25] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 1 )

The Primordial Cause of Creation [in early editions titled Kśiire Sarpirivárpitam] (2)

[39] Etajjiṋáyaḿ [...] preritáraiṋca matvá Sarvaḿ proktaḿ trividhaḿ [...] 2 )

[42] Tvameva mátá ca pitá [...] draviińaḿ tvameva Tvameva sarvaḿ mama devadeva.

The Only Way to Salvation (1)

[41] Yasmát paraḿ náparasmati [...] Púrńam puruśeńa sarvam.

The Omniscience of the Causal Matrix (5)

[4] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 1 )

[5] For living beings, omniscience [...] Who is this Puruśa evedam sarvaḿ? He knows everything. What is the meaning of “sarvaḿ”? You know, where the kriyá [...] is all-pervasive or omnipresent.

[7] Parama Puruśa, who is in [...] “Puruśa evedaḿ sarvaḿ yadbhútam yacca bhavyam”.

[9] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 2 )

The Macrocosm and the Microcosm – 1 (1)

[14] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 2 )

The Intuitional Science of the Vedas – 6: Avidyá (3)

[8] Sarvarupamayii devii sarvaḿ deviimayaḿ jagat Tato’ham vishvarupáḿ táḿ namámi parameshvariim.

[63] Na vá are patyuh kámáya [...] are sarvasya kámáya sarvaḿ priyaḿ bhavati átmanastu kámáya sarvaḿ priyaḿ bhavati.

The Intuitional Science of the Vedas – 5 (4)

[16] Na tatra súryo bháti [...] Tameva bhántamanubháti sarvam Tasya bháśá sarvamidaḿ vibháti.

[42] Mayyeva sakalaḿ játam Mayi sarvaḿ pratiśt́hitam, Mayi sarvaḿ layaḿ yáti Tadbrahmadvyamasmyaham. [...] jiṋátva Sarvabandhaeh pramucyate.

[51] Sarvaḿhyetad brahma ayamátmá [...] tadekamajaranamrtamabhamomityanubhúya tasminnidaḿ sarvaḿ trishariiraḿ áropya tanmayaḿhi tadevati saḿharedomiti.

The Intuitional Science of the Vedas – 4 (2)

[30] Sa eva máyá parimohitátmá Shariirmástháya karoti sarvam Striyannapánádivicitrabhogaeh sa eva jágrat paritrptimeti.

[69] Mayyeva sakalaḿ játaḿ mayi sarvaḿpratiśt́hitam Mayi sarvam layaḿ yáti tad Brahmádvyamasmyacham.

The Intuitional Science of the Vedas – 3 (2)

[53] Na tasya dharmo’dharmashca [...] Yadá brahmátmakaḿ sarvaḿ vibháti tata eva tu.

[82] Sa eva sarvam yadbhútaḿ yacca [...] náhya panthá vimuktave

The Intuitional Science of the Vedas – 2 (3)

[4] “Aráiva rathanábhao práńe sarvaḿ pratiśt́itam Rco [...] yajiṋahkśatraḿ Brahma ca.”

[28] Práńasyedaḿ vashe sarvaḿ tridive yat pratiśt́hitam [...] prajiṋáiṋca videhi nah.

[58] Na tatra súryo bháti [...] Tameva bhántamanubháti sarvaḿ Tasya bhásá sarvamidaḿ vibháti.

The Intuitional Science of the Vedas – 1 (1)

[5] Ishá vásysamidaḿ sarvaḿ yat kiiṋca jagatyáḿ jagat Tena tyaktena bhuiṋjiithámá grdhah kasyasviddhanam.

The Intuitional Science of Tantra (4)

[7] Mayyeva sakalaḿ játaḿ Mayi sarvaḿ pratiśt́hitaḿ; Mayi sarvaḿ layaḿ yati tad Brahmá dvayamasmyaham.

[10] Mayyeva sakalaḿ játaḿ Mayi sarvaḿ pratiśt́hitam. Since [...] outside Puruśa; hence Mayi sarvaḿ pratiśt́hitam – [...] middle, is also present in the end.

The Influence of Máyá on the Human Mind (1)

[3] Sarvarúpamayii devii sarvaḿ devii mayaḿjagat. Tatohaḿ [...] táḿ namámi parameshvariim.

The Grandeur of the Supreme Entity (3)

[14] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 2 )

[20] Puruśa evedaḿ sarvaḿ yad bhútaḿ yacca [...] said, Puruśa evedaḿ sarvaḿ yad bhútaḿ yacca [...] will be done in the future.”

The Form of Sádhaná (1)

[8] Sarvaḿ khalvidaḿ brahma tajjalán.

The Expansion of the Microcosm (1)

[27] Yo yonimadhitiśt́hatyeko yasminidam saḿ ca vi caeti sarvam. Tamiishánaḿ [...] nicáyyemaḿ shántimatyantameti.

The Divine Drama (1)

[8] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 1 )

The Causal Matrix (1)

[39] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 11 )

The Base of Life (1)

[15] Bhoge roga bhayaḿ guńe [...] krtántád bhayaḿ; Sarvaḿ vastu bhayánvitaḿ [...] vaerágyamevábhayaḿ.

Syntax (Discourse 11) (1)

[19] Namaya mama mastakaḿ tava carańarajastale Mayi sarvaḿ abhimánamapi majjaya ha drkjale

Supramundane Heritage and Supramundane Desideratum (4)

[5] Mayyevaḿ sakalaḿ játaḿ mayi sarvaḿ pratiśt́hitam Mayi sarvaḿ layaḿ yáti tad Brahmádvayamasmyaham [...] jiṋátvá sarvabandhaeh pramucyate.

[33] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 1 )

[39] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca bhavyam; Utámrtatvasyesháno yadannenátirohati.

Soliloquy of the Supreme (5)

[2] Mayyeva sakalaḿ játaḿ mayi sarvaḿ pratiśt́hitam, Mayi sarvam layaḿ yáti tadbrahmádvyamasmyaham.

[11] “Mayi sarvaḿ pratiśt́hitam”. [...] shouldered by Him and by Him only.

[12] “Mayi sarvaḿ layaḿ yáti”. [...] the soliloquy says “Mayi sarvaḿ layaḿ yáti”.

Shivas Teachings – 2 (continued) (Discourse 17) (4)

[20] Na tatra súryo bháti [...] Tadeva bhántamanubháti sarvaḿ; Tasya bhásá sarvamidaḿ vibháti.

[35] Mayyeva sakalaḿ játaḿ mayi sarvaḿ pratiśt́hitam; Mayi sarvaḿ layaḿ yáti tad Brahmádvayamasmyaham.

[39] Those who have simplicity, straightforwardness [...] keep them away from my lap. Mayi sarvaḿ layaḿ yáti [‘everything will merge in Me’].”

Salvation and Devotion (1)

[17] Iisháváshyamidaḿ sarvam, Yatkinca jagatyaḿjagat. [...] Mágrdhah kasyasiddhanam.

Relativity and the Supreme Entity (1)

[44] Na tatra súryo bháti [...] bhántámanubháti sarvaḿ Tasya bháśá sarvamidaḿ vibháti.

Puruśa (1)

[23] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] should do so – and He does.

Prakrti Tattva and Oṋḿkára Tattva (1)

[18] Sarvarúpamayii devii sarvaḿ devii mayaḿjagat, Tato’ham [...] táḿ namámi Parameshvariim.

Párthasárathi Krśńa and Dvaetádvaetaváda (Discourse 20) (2)

[10] Mayyeva sakalaḿ játaḿ mayi sarvaḿ pratiśt́hitam; Mayi sarvaḿ layaḿ yáti tad Brahmádvayamasmyaham.

Parama Puruśa Knows Everything (3)

[1] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca bhavyam; Utámrtasyesháno yadanye nátirohati.

[2] The meaning is: “ Parama Puruśa knows everything.” Evedaḿ sarvaḿ jánáti sarvaḿ eva – “He knows [...] literal meaning of the shloka .

Náma and Námii (1)

[41] Na tatra súryo bháti [...] Tvameva bhántamanubháti sarvam; Tasya bhása sarvamidaḿ vibháti.

Microcosm and Macrocosm (1)

[5] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 1 )

Microcosm and Macrocosm (1)

[9] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 2 )

Matter and Spirit (2)

[44] Iikśyes shrńomi Jighrámi Svádayámi Sprshámyaham Iti bhásate Sarvaḿ nrtyashátástha diipavat.

[94] Na tatra súryo bháti [...] Tameva bhániamanubháti sarvaḿ tasya bhásá sarvamidaḿ vibháti.

Kárpat́ika to Kála (Discourse 23) (1)

[3] You are possibly aware of the [...] the manifestation of Brahma, Sarvaḿ khalvidaḿ Brahma , in [...] within the boundaries of religion.

Karpat́a to Karśú (Discourse 19) (1)

[163] Na tatra súryo bháti [...] Tameva bhántamanubháti sarvaḿ Tasya bhásá sarvamidaḿ vibháti

In the Glory of Shiva – Excerpt C (1)

[20] Viśńuparistitah Viśńuh [...] hasasi re Viśńuh sarvaḿ Viśńumayaḿ jagat.

In Adoration of the Supreme (1)

[14] Yenávrtaḿ nityamidaḿ hi sarvaḿ Jiṋa kálkáro [...] jo’nilakháni cintyam.

Interpretation of “Ráma” and “Náráyańa” (1)

[5] Na tatra súryo bháti [...] Tameva bhántamanubháti sarvaḿ Tasya bhásá sarvamidaḿ vibháti.

Ideation on Brahma (1)

[60] The great sádhu replied, [...] manifestation of Viśńu. Sarvam Viśnumayaḿ jagat! [...] Viśńu is everywhere.”

Devotion Is the Life-Force of a Devotee (1)

[9] Sukham banchati sarvam taccadharma samudbhutam; Tasmád dharmah sadá cárya sarva varnaeh prajatnatah.

Devotion and the Realm of Intellectuality (3)

[38] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 3 )

[40] “Puruśa evedam sarvam.” Parama Puruśa knows [...] means “everything”.

[41] “Puruśa evedam sarvam” – “Puruśa [...] occur – is known to Him.

Brahma Krpáhi Kevalam (1)

[14] Tvameva mátá ca pitá [...] dravińaḿ tvameva Tvameva sarvaḿ mama Devadeva.

Biological Transformation Associated with Psychic Metamorphosis and Vice Versa (2)

[11] Mayyeva sakalaḿ játaḿ mayi sarvaḿ pratiśt́hitam; Mayi sarvaḿ layaḿ yáti tad Brahmádvayamasmyaham.

Publisher's Note (1)

[36] “Parama Puruśa Knows [...] ́Puruśa Evedaḿ Sarvaḿ’; ” in Ánanda Vacanámrtam [...] Bengali by Deváshiiśa.

All Shine with His Effulgence (2)

[28] Puruśa evedaḿ sarvaḿ yadbhútaḿ yacca [...] 1 )

[49] Na tatra súrya bháti [...] Tameva bhántamanubháti sarvaḿ Tasya bhásá sarvamidaḿ vibháti.

All Bask In the Glory of Shiva – 3 (Discourse 8) (1)

[64] Viśńuparistitah Viśńuh [...] hasasi re Viśńuh sarvaḿ Viśńumayaḿ jagat.