Sa > References for ‘sarván, sarváń’
See also: sarvajiṋatvabiijam · sarvajiṋavijam · sarvakálaḿ, sarvakálam · sarvalaktá · sarvalaya · sarvaloká · sarvalokáshrayáya · sarvalokasya · sarvalokśi · sarvaḿ, sarvam · sarvamá · sarvamávrtya · sarvamayáh · sarvamevávishanti · Sarvaḿhyetad · sarvamidaḿ · sarvamotaḿ · sarvamouṋkára · sarvaḿpratiśt́hitam · Sarvaḿsahá · Sarvaḿsarvamayaḿ · Sarvánalokániishata · Sarvánandii · sarvanásh · sarvanásha, sarvanáshá · sarváni, sarváńi, sarvani · sarvanimnamána · Sarvanimnamánavardhanaḿ · sarvanimnaprayojanaḿ · Sarvánllokaniishata · Sarvánloká · sarvánlokániishata · sarvánusruta · sarvao · sarvapápebhyo · sarvapáshae · sarvapáshaeh · sarvapáshael · sarvapáshápahánih · sarvarńaeh · Sarvarúpamayii, Sarvarupamayii · sarvarúpanámádikalpanam
[4] In Sanskrit there are certain words [...] which means bheti bhásyate sarván lokán [“that which illumines all the strata”].
[8] Every entity in creation, from [...] have stayed on. Bhásyate sarváń lokániti – “The [...] would not have existed at all.
[7] Tat , that is, bharga [...] Entity, He is raiṋjayati sarván lokán , that is, “He [...] pleasure to all expressed beings.
[24] Árabhya karmáńi [...] bháváḿshca sarván viniyojayed yah; Teśámabháve [...] yáti sah tattvatonyat.