Sa > References for ‘sarve’

See also: Sarvátmánanda · sarvato · sarvatomukha · sarvatomukhah · sarvatomukham · Sarvatomukhii · sarvatosákśii, Sarvatosáksii · sarvatra · Sarváuṋgásana, sarvauṋgásana · sarváungiińa · Sarváunllokániishata · sarvavandhaeh · sarvavarńae · sarvavarńaeh · Sarvavarńaer · Sarvávasthásu · Sarvavid · Sarvavitta · Sarvavyápii, Sarvavyapii · Sarvavyápinamátmánaḿ · sarvbhútaervibháti · Sarveca · sarveh · Sarvemáḿsaratáh · sarvendriya, sarvendriyá · Sarvendriyágamay · Sarvendriyágamya, Sarvendriyagamya · Sarvendriyágamyasatya · Sarvendriyaguńábháśáḿ · Sarvendriyavivarjita · sarvendriyavivarjitam · Sarveśám, Sarvesáḿ, sarveśáḿ, Sarveśaḿ, Sarvesám · sarveśáḿbhútánáḿ · sarveshvara · Sarveshvarii · sarveśu, sarvesu · sarvid · Sárvjaniin · sarvo · Sarvodaya · sarvsendriyágamyasatya · sarvvo

Vraja Krśńa and Sáḿkhya Philosophy (Discourse 7) (1)

[20] According to Sáḿkhya, [...] Madhuraḿ madhuraḿ sarve hi madhuraḿ [“Everything [...] Him – this is jaeva dharma.

This World and the Next (2)

[70] Yadá sarve pramucyante kámáyesya hrdi shritáh Atha martyo’mrto bhavatyatra brahma samshnute.

[72] Yadá sarve prabhidyante hrdayasyeha granthayah Atha martyo’mrto bhavatyetávaddhyanushásanam.

The Vaeshya Age (1)

[73] Yasyásti vittaḿ sah [...] vaktá sa ca darshaniiyah; Sarve guńáh káiṋcańamáshrayanti.

The Three Stages of Spiritual Progress (1)

[2] Sarve ca pashavah santi talavad bhútale [...] sadáprápya kramena devatá bhavet.

The Intuitional Science of the Vedas – 6: Avidyá (1)

[75] Sarvaḿsarvamayaḿ sarve jiiváh sarvamayáh [...] vyavaharannáste máyayaeva.

The Intuitional Science of the Vedas – 5 (1)

[38] Sarve vedá yatpadamámananti, [...] saḿgraheńa Braviimyomityetad.

The Intuitional Science of the Vedas – 3 (2)

[12] Kámá yah kámayate [...] Paryáptakámasya krtátmanastu ihaeva sarve praviliiyanti kámáh.

[37] Gatáh kaláh paiṋcadasha pratiśt́há Deváshca sarve pratidevatásu Karmáńi [...] Pare’vyaye sarva ekiibhavanti.

The History of Bengal – 1 (1)

[10] Sarve máḿsaratáh [...] lokácáro na vidyate.

The Glory of Prańava (5)

[1] Sarve vedá yatpadamámananti [...] saḿgraheńa braviimyomityetat.

[3]Sarve Veda” means “all the Vedas”. What is the meaning of “sarve”? “Sarvah” – “sarvao” – “sarve”. “Sarva” means “everything”.

[8] The “rk” of the Rk [...] “Veda” also means knowledge. “Sarve Veda” means “all knowledge”. [...] They are not absolute entities.

The Fundamental Difference between Veda and Tantra (1)

[9] Sarve ca pashavah santi talavad bhútale [...] prápya kramena devatá bhavet.

The Dialogues of Shiva and Párvatii – 2 (1)

[13] Sarve ca pashavah santi talavad bhútale [...] krameńa devatá bhavet.

Tantra in Bengal – Excerpt A (1)

[3] Sarve máḿsaratáh [...] lokácáro na vidyate.

Tantra and Sádhaná (1)

[41] Sarve ca pashavah santi talavad bhútale [...] krameńa devatá bhavet.

Tantra and Its Effect on Society (1)

[26] Pravrtte Bhaeraviicakre sarva varná dvijátayah; Nivrtte Bhaeraviicakre sarve varńah prthak-prthak.

Tantra and Indo-Aryan Civilization (1)

[55] Sarve máḿsaratáh [...] lokácáro na vidyate.

Social Values and Human Cardinal Principles (1)

[26] Yasyástivittam sah sarah [...] vaktása ca darshaniiyah Sarve gunah kancanámá trayanti.

Shráddha Ceremony (3)

[13] Sarve’;tra sukhinah bhavantu sarve santu nirámayáh; Sarve bhadráńi pashyantu [...] oṋḿ shantih. (One time.)

Prakrti Tattva and Oṋḿkára Tattva (1)

[69] Sarve vedá yadpadamá mananti [...] saḿgrahena vraviimyomityeta (Yajuh).

Pashvácára, Viirácára and Divyácára (1)

[4] Sarve ca pashavah santi talavad bhútale [...] krameńa devatá bhavet.

Pashupati, Viireshvara, and Mahádeva (1)

[3]Sarve ca pashavah santi”. In the [...] name of Pashupati at this stage.

Oṋḿkára and Iśt́a Mantra (4)

[4] Sarve vedá yat padamámananti [...] saḿgraheńa vraviimyoṋmityetat.

[7] Sarve vedá yat padamámananti. Sarve vedá – “All [...] will be the Supreme Puruśa. Sarve vedá yat padamámananti – “All the vedas are in search of”.

Kulya to Kuvela (Discourse 34) (1)

[61] Sarve máḿsaratá [...] lokácáro na vidyate.

From Animality to Divinity (1)

[1] Sarve ca pashavah santi talavad bhútale [...] krameńa devatá bhavet.

Desire and Detachment (1)

[23] Sarve vedá yat padamámananti [...] saḿgraheńa vraviimyomityetat.

An Expression Is Never Alone (3)

[18] Sarve’;tra sukhinah bhavantu sarve santu nirámayáh; Sarve bhadráńi pashyantu na kashcid duhkhamápnuyát.

Publisher's Note (1)

[9] The translation of the shloka beginning Sarve’;tra sukhinah bhavantu on page [...] context other than that of this book.

“Always Do the Kiirtana of the Lord” (1)

[4] Amánináḿ [...] worthy of receiving it – sarve guńáh káiṋcanaḿ [...] are all qualities of good people.