Sa > References for ‘sarve’
See also: Sarvátmánanda · sarvato · sarvatomukha · sarvatomukhah · sarvatomukham · Sarvatomukhii · sarvatosákśii, Sarvatosáksii · sarvatra · Sarváuṋgásana, sarvauṋgásana · sarváungiińa · Sarváunllokániishata · sarvavandhaeh · sarvavarńae · sarvavarńaeh · Sarvavarńaer · Sarvávasthásu · Sarvavid · Sarvavitta · Sarvavyápii, Sarvavyapii · Sarvavyápinamátmánaḿ · sarvbhútaervibháti · Sarveca · sarveh · Sarvemáḿsaratáh · sarvendriya, sarvendriyá · Sarvendriyágamay · Sarvendriyágamya, Sarvendriyagamya · Sarvendriyágamyasatya · Sarvendriyaguńábháśáḿ · Sarvendriyavivarjita · sarvendriyavivarjitam · Sarveśám, Sarvesáḿ, sarveśáḿ, Sarveśaḿ, Sarvesám · sarveśáḿbhútánáḿ · sarveshvara · Sarveshvarii · sarveśu, sarvesu · sarvid · Sárvjaniin · sarvo · Sarvodaya · sarvsendriyágamyasatya · sarvvo
[20] According to Sáḿkhya, [...] Madhuraḿ madhuraḿ sarve hi madhuraḿ [“Everything [...] Him – this is jaeva dharma.
[70] Yadá sarve pramucyante kámáyesya hrdi shritáh Atha martyomrto bhavatyatra brahma samshnute.
[72] Yadá sarve prabhidyante hrdayasyeha granthayah Atha martyomrto bhavatyetávaddhyanushásanam.
[73] Yasyásti vittaḿ sah [...] vaktá sa ca darshaniiyah; Sarve guńáh káiṋcańamáshrayanti.
[2] Sarve ca pashavah santi talavad bhútale [...] sadáprápya kramena devatá bhavet.
[75] Sarvaḿsarvamayaḿ sarve jiiváh sarvamayáh [...] vyavaharannáste máyayaeva.
[38] Sarve vedá yatpadamámananti, [...] saḿgraheńa Braviimyomityetad.
[12] Kámá yah kámayate [...] Paryáptakámasya krtátmanastu ihaeva sarve praviliiyanti kámáh.
[37] Gatáh kaláh paiṋcadasha pratiśt́há Deváshca sarve pratidevatásu Karmáńi [...] Parevyaye sarva ekiibhavanti.
[10] Sarve máḿsaratáh [...] lokácáro na vidyate.
[1] Sarve vedá yatpadamámananti [...] saḿgraheńa braviimyomityetat.
[3] “Sarve Veda” means “all the Vedas”. What is the meaning of “sarve”? “Sarvah” – “sarvao” – “sarve”. “Sarva” means “everything”.
[8] The “rk” of the Rk [...] “Veda” also means knowledge. “Sarve Veda” means “all knowledge”. [...] They are not absolute entities.
[9] Sarve ca pashavah santi talavad bhútale [...] prápya kramena devatá bhavet.
[13] Sarve ca pashavah santi talavad bhútale [...] krameńa devatá bhavet.
[3] Sarve máḿsaratáh [...] lokácáro na vidyate.
[41] Sarve ca pashavah santi talavad bhútale [...] krameńa devatá bhavet.
[26] Pravrtte Bhaeraviicakre sarva varná dvijátayah; Nivrtte Bhaeraviicakre sarve varńah prthak-prthak.
[55] Sarve máḿsaratáh [...] lokácáro na vidyate.
[26] Yasyástivittam sah sarah [...] vaktása ca darshaniiyah Sarve gunah kancanámá trayanti.
[13] Sarve;tra sukhinah bhavantu sarve santu nirámayáh; Sarve bhadráńi pashyantu [...] oṋḿ shantih. (One time.)
[69] Sarve vedá yadpadamá mananti [...] saḿgrahena vraviimyomityeta (Yajuh).
[4] Sarve ca pashavah santi talavad bhútale [...] krameńa devatá bhavet.
[3] “Sarve ca pashavah santi”. In the [...] name of Pashupati at this stage.
[4] Sarve vedá yat padamámananti [...] saḿgraheńa vraviimyoṋmityetat.
[7] Sarve vedá yat padamámananti. Sarve vedá – “All [...] will be the Supreme Puruśa. Sarve vedá yat padamámananti – “All the vedas are in search of”.
[61] Sarve máḿsaratá [...] lokácáro na vidyate.
[1] Sarve ca pashavah santi talavad bhútale [...] krameńa devatá bhavet.
[23] Sarve vedá yat padamámananti [...] saḿgraheńa vraviimyomityetat.
[18] Sarve;tra sukhinah bhavantu sarve santu nirámayáh; Sarve bhadráńi pashyantu na kashcid duhkhamápnuyát.
[9] The translation of the shloka beginning Sarve;tra sukhinah bhavantu on page [...] context other than that of this book.
[4] Amánináḿ [...] worthy of receiving it – sarve guńáh káiṋcanaḿ [...] are all qualities of good people.