Sa > References for ‘sarvatomukham’

See also: sarvátmánam · Sarvátmánanda · sarvato · sarvatomukha · sarvatomukhah · Sarvatomukhii · sarvatosákśii, Sarvatosáksii · sarvatra · Sarváuṋgásana, sarvauṋgásana · sarváungiińa

Vraja Krśńa and Vishiśt́ádvaetaváda (Discourse 15) (1)

[23] Ugraḿ viiraḿ Maháviśńuḿ jvalantaḿ sarvatomukham; Nrsiḿhaḿ bhiiśańaḿ bhadraḿ mrtyurmrtyuḿ namámyaham.

The Intuitional Science of the Vedas – 5 (2)

[11] Ugraḿviiram maháviśńum jvalantam sarvatomukham Nrsiḿhaḿ bhiiśańaḿ bhadram mrtyurmrtyu namámyaham.

[18] Sarvatomukham: He is all-witnessing. He is in [...] Puruśottama has to be all-facing.

Náma and Námii (3)

[31] Ugraḿ viiraḿ Maháviśńuḿ Jvalantaḿ sarvatomukham; Nrsiḿhaḿ bhiiśańaḿ bhadraḿ Mrtyurmrtyu namámyaham.

[40] Jvalantaḿ sarvatomukham. In the human world, whatever [...] gets it from Parama Puruśa.

[44] Vishvatomukham [or sarvatomukham]. He has an attachment for every [...] Therefore He is vishvatomukham.