Sa > References for ‘sarváh, Sarvah’

See also: sarvabhúteśu, sarvabhuteśu, sarvabhutesu · sarvabodhantarátmá · Sarvacintá · Sarvacintáparityágo, Sarvácintáparityágo · Sarvácintáparityágoniscinta · sarvacintáparityágonishcinto · sarvadá, sarvada · sarvadevataeh · sarvadevatah · Sarvadharmán · sarvadhiidháraka · sarvadhiisákśiibhútam · sarvadhisákśiibhútam · Sarvadhuta · Sarvadyotanátmaka · Sarvadyotanátmakah · Sarvaga · sarvagaḿ · sarvagataḿ · sarvagátráńi · sarvago · sarváhammánii · sarvajana · sarvajanahitárthaḿ · sarvajanasukhárthaḿ · sarvajaniin, Sárvajaniin · sarvajanik, sárvajanik · Sarvájiive · sarvajiṋa, sarvajiṋá · sarvajiṋabiijam · sarvajiṋah · Sarvajiṋatá · sarvajiṋatvá, sarvajiṋátva · sarvajiṋatvabiijam · sarvajiṋavijam · sarvakálaḿ, sarvakálam · sarvalaktá · sarvalaya · sarvaloká · sarvalokáshrayáya · sarvalokasya · sarvalokśi

The Glory of Prańava (1)

[3] “Sarve Veda” means [...] of “sarve”? “Sarvah” – “sarvao” [...] means “everything”.

Lord of All Lords (1)

[1] Eśa ha devo pradisho’nu sarváh Púrvvo ha játah [...] janáḿsttiśt́hati vishvatomukam.

Geo-Sentiment (Discourse 3) (1)

[27] Eso ha devah pradisho’nu sarváh; Púrvo ha játa sa u garbhe antah.