Sa > References for ‘sarvago’

See also: sarvabhúte · sarvabhúteśu, sarvabhuteśu, sarvabhutesu · sarvabodhantarátmá · Sarvacintá · Sarvacintáparityágo, Sarvácintáparityágo · Sarvácintáparityágoniscinta · sarvacintáparityágonishcinto · sarvadá, sarvada · sarvadevataeh · sarvadevatah · Sarvadharmán · sarvadhiidháraka · sarvadhiisákśiibhútam · sarvadhisákśiibhútam · Sarvadhuta · Sarvadyotanátmaka · Sarvadyotanátmakah · Sarvaga · sarvagaḿ · sarvagataḿ · sarvagátráńi · sarváh, Sarvah · sarváhammánii · sarvajana · sarvajanahitárthaḿ · sarvajanasukhárthaḿ · sarvajaniin, Sárvajaniin · sarvajanik, sárvajanik · Sarvájiive · sarvajiṋa, sarvajiṋá · sarvajiṋabiijam · sarvajiṋah · Sarvajiṋatá · sarvajiṋatvá, sarvajiṋátva · sarvajiṋatvabiijam · sarvajiṋavijam · sarvakálaḿ, sarvakálam · sarvalaktá · sarvalaya · sarvaloká · sarvalokáshrayáya · sarvalokasya

The Intuitional Science of the Vedas – 6: Avidyá (1)

[71] Tasmádátmána [...] iishvaravat vyaktacaetanyáh sarvago hyeśa iishvarah kriyájiṋánátmá.

The Highest Category of Devotion (1)

[32] Sa tanmayo hyamrta iishasaḿstho jiṋáh sarvago bhuvanasyáya goptá [...] heturvidyate iishanáya.