Pa > References for ‘padam, padaḿ’

See also: pad · Pada, páda · Padágháte · pádah · Padahastásana · pád́ali · padamadhyasthe · padamámananti · padamatraetat · pádamekaḿ · padampośp · padánáḿ · padánta · padantat · Padánte · pádapa · pádape · Padártha · padárthabhedah · Padárthas · Padávalii · padavii · Padayug · Padayuga · padbhyá

Vraja Krśńa and Párthasárathi Krśńa – 2 (Discourse 2) (1)

[2] Nindantu niitinipuńáh [...] Nyáyát pathah praticalanti padaḿ na dhiiráh.

Vargiiya Ba and Antahstha Va to Osadhipati (Discourse 14) (1)

[50] It is said in the Vedas: Tatte padaḿ saḿgraheńa braviimyomityetad. [...] stance of Parama Puruśa.

The Primary Causes of Success (1)

[8] Nindantu niitinipuńáh [...] Nyáyát pathi pravicalanti padaḿ na dhiiráh.

The Intuitional Science of the Vedas – 5 (1)

[38] Sarve vedá yatpadamámananti, [...] Yadicchanto brahmacaryamcaranti Tatte padam saḿgraheńa Braviimyomityetad.

Shiva in the Song of Shiva (Discourse 19) (5)

[1] Jaya shubhavajradhara shubhra kalevara Vyághrámbara Hara dehi padam; Jaya Viśáńaninádaka kleshavidúraka Sarvadhiidháraka dehi padam; Jaya Ádipitá [...] Bhávátiita abhinava dehi padam; Rajatagirinibha madhumaya durlabha Ánanda amitábha dehi padam; Jaya satya sanátana paramapadam.

[8] 5. One should proceed toward Parama [...] Puruśa is beseeched, dehi padam – “give me shelter at Your feet”.

Shiva's Teachings – 2 (continued) (Discourse 16) (1)

[10] There is still another type of [...] Bhávátiita abhinava dehi padam [“O Parama Puruśa [...] me shelter at your feet”].

Shivagiiti (Song of Shiva) (4)

[1] Jaya shubhavajradhara shubhra kalevara Vyághrámbara Hara dehi padam; Jaya Viśáńaninádaka kleshavidúraka Sarvadhiidháraka dehi padam; Jaya Ádipitá [...] Bhávátiita abhinava dehi padam; Rajatagirinibha madhumaya durlabha Ánanda amitábha dehi padam; Jaya satya sanátana paramapadam.

Oṋḿkára and Iśt́a Mantra (2)

[4] Sarve vedá yat padamámananti [...] Brahmacaryaḿ caranti Tatte padaḿ saḿgraheńa vraviimyoṋmityetat.

[11] Yaddicchanto Brahmacaryaḿ caranti Tatte padaḿ saḿgraheńa vraviimyoṋmityetat.

Desire and Detachment (1)

[23] Sarve vedá yat padamámananti [...] Brahmacaryaiṋcaranti tatte padaḿ saḿgraheńa vraviimyomityetat.

A Scriptological and Linguistic Survey of the World (1)

[15] The seven peoples’ languages [...] Páshchátya, as in “Padam Pośa”, diphthongs [...] Pahaŕii Punjabi and eastern Dogrii.