Pa > References for ‘padam, padaḿ’
See also: pad · Pada, páda · Padágháte · pádah · Padahastásana · pád́ali · padamadhyasthe · padamámananti · padamatraetat · pádamekaḿ · padampośp · padánáḿ · padánta · padantat · Padánte · pádapa · pádape · Padártha · padárthabhedah · Padárthas · Padávalii · padavii · Padayug · Padayuga · padbhyá
[2] Nindantu niitinipuńáh [...] Nyáyát pathah praticalanti padaḿ na dhiiráh.
[50] It is said in the Vedas: Tatte padaḿ saḿgraheńa braviimyomityetad. [...] stance of Parama Puruśa.
[8] Nindantu niitinipuńáh [...] Nyáyát pathi pravicalanti padaḿ na dhiiráh.
[38] Sarve vedá yatpadamámananti, [...] Yadicchanto brahmacaryamcaranti Tatte padam saḿgraheńa Braviimyomityetad.
[1] Jaya shubhavajradhara shubhra kalevara Vyághrámbara Hara dehi padam; Jaya Viśáńaninádaka kleshavidúraka Sarvadhiidháraka dehi padam; Jaya Ádipitá [...] Bhávátiita abhinava dehi padam; Rajatagirinibha madhumaya durlabha Ánanda amitábha dehi padam; Jaya satya sanátana paramapadam.
[8] 5. One should proceed toward Parama [...] Puruśa is beseeched, dehi padam – “give me shelter at Your feet”.
[10] There is still another type of [...] Bhávátiita abhinava dehi padam [“O Parama Puruśa [...] me shelter at your feet”].
[1] Jaya shubhavajradhara shubhra kalevara Vyághrámbara Hara dehi padam; Jaya Viśáńaninádaka kleshavidúraka Sarvadhiidháraka dehi padam; Jaya Ádipitá [...] Bhávátiita abhinava dehi padam; Rajatagirinibha madhumaya durlabha Ánanda amitábha dehi padam; Jaya satya sanátana paramapadam.
[4] Sarve vedá yat padamámananti [...] Brahmacaryaḿ caranti Tatte padaḿ saḿgraheńa vraviimyoṋmityetat.
[11] Yaddicchanto Brahmacaryaḿ caranti Tatte padaḿ saḿgraheńa vraviimyoṋmityetat.
[23] Sarve vedá yat padamámananti [...] Brahmacaryaiṋcaranti tatte padaḿ saḿgraheńa vraviimyomityetat.
[15] The seven peoples languages [...] Páshchátya, as in “Padam Pośa”, diphthongs [...] Pahaŕii Punjabi and eastern Dogrii.