Vi > References for ‘vidyayá, vidyáyá’

See also: Vidyákuiṋjara · Vidyámáyá, Vidyámáya, Vidyamáyá · vidyámrtamashnute · vidyámupásate · vidyánmáyinantu · vidyante · Vidyápati, Vidyapati · Vidyapeeth · Vidyapeetha · vidyarthi · vidyárthii · vidyárthin · vidyás · Vidyasagar · Vidyasagara · vidyáshca · Vidyásundara · vidyate · vidyate-ayanáyá · vidyateyanáya · vidyávidye · vidyáyáḿ · vidyáyáḿratáh · vidyet · vidyuh · vidyuto

The Supreme Question – 2 (2)

[16] Pratibodha viditaḿ matamamrtatvaḿ hi vindate Átmaná vindate viiryaḿ vidyayá vindatemrtam.

[20] Accelerated progress towards the [...] Supreme Stance. Hence it is said, Sa vidyáyá vimuktaye. “Vidyá [...] of your small “I”.

The Intuitional Science of the Vedas – 1 (1)

[34] Vidyá incávidyá [...] Avidyá mrtyaḿ tiirtvá vidyayá mrtamashnuvte.

Shiva's Teachings – 1 (Discourse 9) (2)

[11] Karmańa baddhate jiivah vidyayá tu pramucyate [“People bound [...] catastrophe. So it has been said, Vidyayá tu pramucyate [“Knowledge [...] utilize these mental faculties.