Vi > References for ‘vidván, vidvan’
See also: viduśohpi · viduśopi · viduste · vidvám, vidváḿ · vidváḿstasyaeśa · vidvána · vidvánnámarupádvimuktah · vidwan · Vidyá, Vidya · Vidyábhiipsinannaciketasammanye
[40] Yato váco nivarttante aprápya manasá saha; Ánandaḿ Brahmańo vidván má vibheti kutashcana.
[5] Yato váco nivartante aprápya manasá saha, Ánandaḿ brahmańo vidván na vibheti kutashcana.
[11] Yato váco nivarttante aprápya manasá saha Ánandaḿ brahmańo vidván na vibheti kutashcana.
[66] Yadá pashyah pashyate rukmavańaḿ kartáramiiyaḿ puruśaḿ brahmayonim Tadá vidván púnyápápe vidhuya niraiṋjanah paramaḿ sámyamupaeti.
[69] Práńo hyeśa yah sarvbhútaervibháti vijánan vidvan bhavate nátivádii [...] brahḿavidám bariśt́hah.
[44] Tapoprabháváddevaprasádácca brahma ha shvetáshvetarotha vidván Atyáshrambhiyah paramaḿ [...] rśisauńghajuśt́am.
[3] Yato váco nivartante aprápya manasá saha, Ánandaḿ brahmańo vidván na vibheti kutashcana.
[18] About two hundred years after the [...] “first scholar” (adi vidvan), i.e., it was Maharshi Kapil who first received recognition as being a scholar.
[9] Yato váco nivartante aprápya manasá saha Ánandaḿ Brahmańo vidván na vibheti kutnashcana.
[11] Yato váco nivartante aprápya manasá saha, Anandaḿ brahmańo vidván má vibheti kutascana.
[8] Next comes antahstha va. At the [...] pronounced like “wa”. Vidván, for example, becomes “vidwan”; [...] accepted as standard pronunciation.
[9] When a conjunct has va, ya or ma [...] attached is doubled. For example, vidván = viddán, padmá [...] jyánta is pronounced jiiánta.
[2] Yato váco nivarttante aprápya manasá saha; Ánandaḿ Brahmańo vidván má vibheti kutashcana.
[8] Yato váco nivartante aprápya mamasá saha Ánandam bráhmana vidván má vibheti kutashcana.
[12] Yato váco nivarttante aprápya manasásaha Ánandam brahmańo vidván na vibheti kutashcana.
[1] Yato váco nivartante aparápya manasá saha Anandaḿ brahmańo vidván na vibheti kutashcana.
[4] Yato váco nivartante aprápya manasá saha; Ánandaḿ Brahmańo vidván na vibheti kutashcana.
[3] Yato váco nivartante aprápya manasá saha; Ánandaḿ bráhmańo vidván na vibheti kutashcana.