Sa > References for ‘sarpi’
See also: Sarowar · sarpa · Sarpagandhá · Sarpáh · Sarpakuńd́alii · Sarpalehaná · sarpeńa · sarpih · sarpila · sarpirápa · sarpirápah · sarpirivárpitam · Sarśap
[16] Tileśu taelaḿ dadhiniiva sarpi rápah srotahsvara ńiśu [...] tapasá yonupashyati.
[5] Dadhiniiva sarpih – “there is sarpi in dadhi, in curd there is sarpi.” Sarpi means “ghee”. In Sanskrit there are three popular words for ghee – sarpi, ghrtam and upasecanam. Now, there [...] that churning? Spiritual practice.
[26] Tileśu taelaḿ dadhiniiva sarpi, Rápah srotahsvarańiiśu [...] tapasá yonupashyati.
[29] Dadhiniiva sarpi – “he is just like [...] If you want to get the ghee, the sarpi, to the surface, what will you [...] Sanskrit. In a shloka it has been said,
[33] Dadhiniiva sarpi rápah srotaśu [“like [...] water, clear and filtered water.