Sa > References for ‘saḿgraheńa, saḿgrahena’

See also: saḿgiita, Samgiita · saḿgiitajiṋa · saḿgiite · Saḿgiiter · Saḿgraha, Samgraha · saḿgráma · Saḿgráme · saḿgrámer, samgrámer · saḿhará · saḿharedomiti

Vargiiya Ba and Antahstha Va to Osadhipati (Discourse 14) (1)

[50] It is said in the Vedas: Tatte padaḿ saḿgraheńa braviimyomityetad. That is, I [...] stance of Parama Puruśa.

The Intuitional Science of the Vedas – 5 (1)

[38] Sarve vedá yatpadamámananti, [...] brahmacaryamcaranti Tatte padam saḿgraheńa Braviimyomityetad.

The Glory of Prańava (1)

[1] Sarve vedá yatpadamámananti [...] brahmacaryaiṋcaranti Tattepadaḿ saḿgraheńa braviimyomityetat.

Prakrti Tattva and Oṋḿkára Tattva (1)

[69] Sarve vedá yadpadamá [...] brahmacaraḿ caranti Tattepadaḿ saḿgrahena vraviimyomityeta (Yajuh).

Oṋḿkára and Iśt́a Mantra (2)

[4] Sarve vedá yat padamámananti [...] Brahmacaryaḿ caranti Tatte padaḿ saḿgraheńa vraviimyoṋmityetat.

[11] Yaddicchanto Brahmacaryaḿ caranti Tatte padaḿ saḿgraheńa vraviimyoṋmityetat.

Desire and Detachment (1)

[23] Sarve vedá yat padamámananti [...] Brahmacaryaiṋcaranti tatte padaḿ saḿgraheńa vraviimyomityetat.