Sa > References for ‘sakháyá’

See also: sakes · sakhá, sakha · sakhás · Sakhasená, Sakhasena · sakhásmrtah · sakhe · Sakhi · Sakhii · Sákhya, sakhya · sakká

Unit Spirit and Cosmic Spirit (1)

[5] Dvá suparńá sayujá sakháyá Samánaḿ vrkśaḿ [...] Ashnannanyo abhicákashiiti.

The Witness-ship of Parama Puruśa Is of Supreme Importance (1)

[23] There are two entities in one body. [...] “golden wing”. Sayujá sakháyá means “intimate companions”.

The Intuitional Science of the Vedas – 2 (1)

[62] Dvá suparńá sayujá sakháyá saḿanaḿ brkśaḿ [...] svádvattyanashnannanye Bhicákashiiti.

The Form of Sádhaná (1)

[3] Dvá suparńá sayujá sakháyá samánaḿ brkśaḿ [...] svádvattyanashnannanyo bhicákashiiti

The Acoustic Roots of the Indo-Aryan Alphabet (1)

[80] Dvá suparńá sayujá sakháyá Samánaḿ brkśaḿ [...] Ashnannanyo abhicákashiiti.

Parama Puruśa (1)

[12] Dvá suparńá sayujá sakháyá samánaḿ vrkśaḿse [...] svádvattyanashnannanyo bhiicákashiiti.

Microcosm and Macrocosm (1)

[66] Dvá Suparńá sajujá sakháyá samánaḿ brkśaḿ [...] pippalaḿsvádvattyanashnanyo’bhicákashiti.