Sa > References for ‘sadákáryah’

See also: Sadaevánumatam · sadah · sadáharih · sádai · śad́aja · sadákárya, sadákarya · Sadami · sadana · Śad́ánana · Sadani · sadáprápya

Word-for-Word Sútra Translations (1)

[92] 2-7 Tasmáddharmah sadákáryah.

The Earlier One Starts Dharma Sádhaná the Better (2)

[6] “Tasmáddharmah sadákáryah”. The practice of dharma is mandatory [...] rich and poor, male and female.

[14] Hence it has been said, “Tasmáddharmah sadákáryah sarvavarńae prayatnatah.” [...] – it is mandatory for all.

The Acoustic Roots of the Indo-Aryan Alphabet (1)

[188] Sukhaḿ váinchati sarvvo hi Tacca dharma samudbhútah; Tasmáddharmah sadákáryah Sarvavarńaer prayatnátah.

Chapter 2 (1)

[19] 2-7. Tasmáddharmah sadákáryah.