Pa > References for ‘Paramaḿ, paramam, paramáḿ’
See also: paralysis · paraḿ, param, páraḿ, páram · Paramá, Parama · Paramacakśuśmána · Paramadeva · Paramágati · Paramah · paramahaḿsa · Paramahansa · paramaiṋca · paramáḿpadam · paramánanda · paramánande · páramáńavik · parámáńika · paramáńu · paramáosi · paramapadam · páramápnoti · Paramá-prakrti · paramapremasvarúpah · paramapremusvarúpah · Parama-puruśa · Paramapuruśa · Paramarasa · Paramarasa-samudra · parámarsha · paramártha, Paramaŕtha, paramartha, paramarthá · paramárthah, paramártháh · Paramashiva · Paramashivah
[2] Now let us see what is dharma. Dhriyate dharma ityáhu sa eva Paramaḿ Brahma – that which sustains [...] ones entitative existence.
[49] Yad́a paiṋcavatiśt́hante [...] viceśt́atitámáhuh paramáḿ gatim.
[4] Satyameva jayate nánrtaḿ [...] hyáptakámá Yatra tat satyasya paramaḿ nidhánam.
[7] A person whose all desires have [...] satya. “Yatra tat satyasya paramaḿ, nidhánam”. That [...] satya. So the rśis said,
[2] Dharmasya tattvaḿ nihitaḿ [...] Dhriyate dharma ityáhuh sa eva paramaḿ prabhu, or “that which sustains [...] dioxide, carbon monoxide, etc.
[24] Udgiitametat paramaḿ tu brahma Tasmiḿstrayaḿ [...] tatpará yonimuktáh.
[43] Sa yo ha vae tat paramaḿ Brahma veda Brahmaeva bhavati; [...] Guhágranthibhyo vimktomrto bhavati.
[74] Bráhmaevedamamrtaḿ tatpurastád brahmánandaḿ paramaḿ caeva pashcát Brahmánandaḿ paramaḿ dakśińe ca brahmánandaḿ paramaḿ cottaraḿ ca.
[66] Yadá pashyah pashyate rukmavańaḿ [...] púnyápápe vidhuya niraiṋjanah paramaḿ sámyamupaeti.
[73] Satyameva jayate nánrtaḿ [...] hyáptakámá yatra tat satyasya paramaḿ nidhánam.
[44] Tapoprabháváddevaprasádácca [...] vidván Atyáshrambhiyah paramaḿ pavitraḿ prováca samyag rśisauńghajuśt́am.
[9] Now in the third phase the spiritual [...] Tvamiishvaráńaḿ paramam Maheshvaraḿ Mahádeva. [...] themselves become Mahádeva.
[2] Tvamiishvaráńam paramaḿ Maheshvaram Tvam devatánám paramam ca daevatam; Pati patiinám paramam parastád Viddma Devá bhuvaneshamiid́yam.
[3] “Thou are Lord of all lords” – “Tvam Iishvaráńam Paramaḿ Maheshvaram.” In different [...] Cosmic Puruśa is Maheshvara.
[4] Tvamiishvaránáḿ paramaḿ Maheshvaram, Tvam devatáńám paramaḿ ca Daevatam.
[11] So whenever you think that you [...] you will think, He knows. “Paramaḿ parastád vidám devam bhuvaneshamiid́yam.”
[33] Tvamiishvaráńáḿ paramaḿ maheshvaraḿ Tvaḿ devatánáḿ paramaiṋca daevatam.
[190] Dhriyate dharma ityáhuh sa eva paramaḿ prabhu.
[6] Dhryate Dharma ityáhursa eva paramam Prabhu.
[6] Dhryate Dharma ityáhursa eva paramam Prabhu.
[4] Tamiishvaráńáḿ paramaḿ Maheshvaraḿ taḿ devatánáḿ paramaḿ ca daevatam; Patiḿ patiináḿ paramaḿ parastád vidáma devaḿ bhuvaneshamiid́yam.
[2] It is dharma that sustains the [...] Dhryate dharma ityáhuh sa eva paramaḿ prabhuh [“That which upholds [...] formulate new plans of invention.
[17] Sarpáh pivanti pavanaḿ [...] Santośa eva puruśasya paramaḿ nidhánam.
[4] Tamiishvaráńáḿ paramaḿ Maheshvaraḿ taḿ [...] Patiḿ patiináḿ paramaḿ parastád vidáma devaḿ bhuvaneshamiid́yam.
[9] Tamiishvaráńáḿ paramaḿ Maheshvaram. When people notice [...] Párthasárathi is Maheshvara to all.
[5] Tvamiishvaráńáḿ paramaḿ maheshvaraḿ Tvaḿ devatánáḿ paramaḿ ca daevatam Patih patiináḿ Paramaḿ parastád Vidáma devaḿ bhuvaneshamiid́yam.
[9] Patih Patiináḿ paramaḿ parastád Vidáma devaḿ bhuvaneshamiid́yam.
[58] Tamiishvaráńaḿ Paramaḿ Maheshvaráńáḿ [...] Patiḿ Patiináḿ Paramaḿ Parastád Vidáma devaḿ bhuvaneshamiid́yam.
[17] Tamiishvaráńáḿ paramaḿ maheshvaraḿ Taḿ [...] Patiḿ patiináḿ paramaḿ parastád Vidáma devaḿ bhuvaneshamiid́yam.
[16] Satyameva jayate nánrtaḿsatyena [...] hyáptakámá yatra tat satyasya paramam nidhánam.
[40] Namaste paramaḿ brahma namaste Paramátmane [...] sadrúpáya namo namah.
[13] Tamiishvaráńáḿ paramaḿ maheshvaraḿ tvaḿ [...] Patiḿ patiináḿ paramaḿ parastád vidáma devaḿ bhuvaneshamiidyam.
[14] “Iishvara” means “controller”, [...] “Tamiishvaránám paramaḿ maheshvaram”. In various [...] the Controller of controllers.
[18] “Paramaḿ parastád”. There [...] shelter in Him be afraid of anyone?
[7] What is the difference between [...] Dhriyate dharmah ityáhuh sa eva paramaḿ prabhuh. A microcosm is distinguished [...] movable or immovable entities.