Pa > References for ‘Paramaḿ, paramam, paramáḿ’

See also: paralysis · paraḿ, param, páraḿ, páram · Paramá, Parama · Paramacakśuśmána · Paramadeva · Paramágati · Paramah · paramahaḿsa · Paramahansa · paramaiṋca · paramáḿpadam · paramánanda · paramánande · páramáńavik · parámáńika · paramáńu · paramáosi · paramapadam · páramápnoti · Paramá-prakrti · paramapremasvarúpah · paramapremusvarúpah · Parama-puruśa · Paramapuruśa · Paramarasa · Paramarasa-samudra · parámarsha · paramártha, Paramaŕtha, paramartha, paramarthá · paramárthah, paramártháh · Paramashiva · Paramashivah

Where There Is Dharma There Is Iśt́a, and Where There Is Iśt́a There Is Victory (1)

[2] Now let us see what is dharma. Dhriyate dharma ityáhu sa eva Paramaḿ Brahma – that which sustains [...] one’s entitative existence.

This World and the Next (1)

[49] Yad́a paiṋcavatiśt́hante [...] viceśt́atitámáhuh paramáḿ gatim.

The Supreme Abode of Satya (2)

[4] Satyameva jayate nánrtaḿ [...] hyáptakámá Yatra tat satyasya paramaḿ nidhánam.

[7] A person whose all desires have [...] satya. “Yatra tat satyasya paramaḿ, nidhánam”. That [...] satya. So the rśis said,

The Secret of Dharma Lies Hidden in the Mind (1)

[2] Dharmasya tattvaḿ nihitaḿ [...] Dhriyate dharma ityáhuh sa eva paramaḿ prabhu, or “that which sustains [...] dioxide, carbon monoxide, etc.

The Primordial Cause of Creation [in early editions titled Kśiire Sarpirivárpitam] (1)

[24] Udgiitametat paramaḿ tu brahma Tasmiḿstrayaḿ [...] tatpará yonimuktáh.

The Intuitional Science of the Vedas – 3 (4)

[43] Sa yo ha vae tat paramaḿ Brahma veda Brahmaeva bhavati; [...] Guhágranthibhyo vimkto’mrto bhavati.

[74] Bráhmaevedamamrtaḿ tatpurastád brahmánandaḿ paramaḿ caeva pashcát Brahmánandaḿ paramaḿ dakśińe ca brahmánandaḿ paramaḿ cottaraḿ ca.

The Intuitional Science of the Vedas – 2 (2)

[66] Yadá pashyah pashyate rukmavańaḿ [...] púnyápápe vidhuya niraiṋjanah paramaḿ sámyamupaeti.

[73] Satyameva jayate nánrtaḿ [...] hyáptakámá yatra tat satyasya paramaḿ nidhánam.

The Highest Category of Devotion (1)

[44] Tapoprabháváddevaprasádácca [...] vidván Atyáshrambhiyah paramaḿ pavitraḿ prováca samyag rśisauńghajuśt́am.

The Essence of Spiritual Progress (1)

[9] Now in the third phase the spiritual [...] Tvamiishvaráńaḿ paramam Maheshvaraḿ Mahádeva. [...] themselves become Mahádeva.

The Devotee and the Object of Adoration (7)

[2] Tvamiishvaráńam paramaḿ Maheshvaram Tvam devatánám paramam ca daevatam; Pati patiinám paramam parastád Viddma Devá bhuvaneshamiid́yam.

[3] “Thou are Lord of all lords” – “Tvam Iishvaráńam Paramaḿ Maheshvaram.” In different [...] Cosmic Puruśa is Maheshvara.

[4] Tvamiishvaránáḿ paramaḿ Maheshvaram, Tvam devatáńám paramaḿ ca Daevatam.

[11] So whenever you think that you [...] you will think, He knows. “Paramaḿ parastád vidám devam bhuvaneshamiid́yam.”

The Devotee and the Lord [to be retitled “The Lord of the Devotee”] (1)

[33] Tvamiishvaráńáḿ paramaḿ maheshvaraḿ Tvaḿ devatánáḿ paramaiṋca daevatam.

The Acoustic Roots of the Indo-Aryan Alphabet (1)

[190] Dhriyate dharma ityáhuh sa eva paramaḿ prabhu.

Some Questions and Answers on Ananda Marga Philosophy (1)

[6] Dhryate Dharma ityáhursa eva paramam Prabhu.

Some Questions and Answers on Ananda Marga Philosophy – Excerpt A (1)

[6] Dhryate Dharma ityáhursa eva paramam Prabhu.

Shiva in the Dhyána Mantra (Discourse 20) (3)

[4] Tamiishvaráńáḿ paramaḿ Maheshvaraḿ taḿ devatánáḿ paramaḿ ca daevatam; Patiḿ patiináḿ paramaḿ parastád vidáma devaḿ bhuvaneshamiid́yam.

Shiva's Teachings – 1 (continued) (Discourse 11) (1)

[2] It is dharma that sustains the [...] Dhryate dharma ityáhuh sa eva paramaḿ prabhuh [“That which upholds [...] formulate new plans of invention.

Párthasárathi Krśńa and Vishuddha Advaetaváda– 2 (Discourse 14) (1)

[17] Sarpáh pivanti pavanaḿ [...] Santośa eva puruśasya paramaḿ nidhánam.

Párthasárathi Krśńa and Bhaktitattva (Discourse 23) (3)

[4] Tamiishvaráńáḿ paramaḿ Maheshvaraḿ taḿ [...] Patiḿ patiináḿ paramaḿ parastád vidáma devaḿ bhuvaneshamiid́yam.

[9] Tamiishvaráńáḿ paramaḿ Maheshvaram. When people notice [...] Párthasárathi is Maheshvara to all.

Lord of All Lords (4)

[5] Tvamiishvaráńáḿ paramaḿ maheshvaraḿ Tvaḿ devatánáḿ paramaḿ ca daevatam Patih patiináḿ Paramaḿ parastád Vidáma devaḿ bhuvaneshamiid́yam.

[9] Patih Patiináḿ paramaḿ parastád Vidáma devaḿ bhuvaneshamiid́yam.

In Adoration of the Supreme (2)

[58] Tamiishvaráńaḿ Paramaḿ Maheshvaráńáḿ [...] Patiḿ Patiináḿ Paramaḿ Parastád Vidáma devaḿ bhuvaneshamiid́yam.

Iigal to Iikśańaka/ Iikśańika/ Iikśańiká (Discourse 8) (2)

[17] Tamiishvaráńáḿ paramaḿ maheshvaraḿ Taḿ [...] Patiḿ patiináḿ paramaḿ parastád Vidáma devaḿ bhuvaneshamiid́yam.

Ideation on Brahma (1)

[16] Satyameva jayate nánrtaḿsatyena [...] hyáptakámá yatra tat satyasya paramam nidhánam.

Form and Formless (1)

[40] Namaste paramaḿ brahma namaste Paramátmane [...] sadrúpáya namo namah.

Don't Be Afraid (4)

[13] Tamiishvaráńáḿ paramaḿ maheshvaraḿ tvaḿ [...] Patiḿ patiináḿ paramaḿ parastád vidáma devaḿ bhuvaneshamiidyam.

[14] “Iishvara” means “controller”, [...] “Tamiishvaránám paramaḿ maheshvaram”. In various [...] the Controller of controllers.

[18]Paramaḿ parastád”. There [...] shelter in Him be afraid of anyone?

Ádarsha and Iśt́a (1)

[7] What is the difference between [...] Dhriyate dharmah ityáhuh sa eva paramaḿ prabhuh. A microcosm is distinguished [...] movable or immovable entities.